वन्दे सन्तं हनुमन्तं

  • vande santam hanumantam

वन्दे सन्तं हनुमन्तं।
राम भक्तं बलवन्तं॥

ज्ञान पण्डित, अन्जनतन्यं।
पावना पुत्र, भकरतेजं॥

वायुदेवं वानरवीरं।
सचिदनदं प्रानदेवं॥

रामभक्तं बलवन्तं।
वन्दे सन्तं हनुमन्तं॥

वायुदेवं वानरवीरं।
त्रिनिदादें प्रानदेवं,
सचिदनदं प्रानदेवं॥

जै पवनसुत्त रामदूत की जै॥

मिलते-जुलते भजन...